CTET Level -2 (09 June 2024)

Question 1:

A mathematics teacher asked students to take a definite shape and cut it into different parts to make different shapes with those parts. Such an exercise is:

एक गणित शिक्षिका विद्यार्थियों को एक निश्चित आकृति लेने के लिए तथा उसको विभिन्न भागों में काटकर उनसे भिन्न-भिन्न आकृतियाँ बनाने के लिए कहती है। यह प्रक्रियाः

  • Good for teacher to have some leisure time / शिक्षक को कुछ खाली समय प्रदान करने के लिए अच्छी है।

  • Creates noise in the class / कक्षा में शोर उत्पन्न करने वाली है।

  • Crative exercise for learning the concept that same area can have different shapes/ इस अवधारणा कि समान क्षेत्रफल वाली विभिन्न आकृतियाँ हो सकती हैं, के अधिगम के लिए एक सृजनात्मक अभ्यास है।

  • Helpful to develop the concept that perimeter is directly proportional to the area/इस अवधारणा कि परिमाप क्षेत्रफल के अनुक्रमानुपाती होता है, को विकसित करने में सहायता करती है

Question 2:

A mathematics teacher gave a statement in her class that in a triangle, the square of hypotenuse is equal to the sum of the square of other two sides.

गणित की एक शिक्षिका ने अपनी कक्षा में यह कथन दिया कि एक त्रिभुज में, कर्ण का वर्ग उसकी अन्य दो भुजाओं के वर्ग के जोड़ के बराबर है। एक छात्र ने उस कथन से असहमति प्रकट की। तत्पश्चात् शिक्षिका ने कक्षा में चर्चा की शुरूआत की। उसका उद्देश्य है :

  • Encourage the shy students in the class to speak / कक्षा में शर्मीले विद्यार्थियों को बोलने के लिए प्रोत्साहित करना

  • Help students to realize that in mathematics there could be a disagreement / विद्यार्थियों को यह अभ्यास करने में सहायता करना कि गणित में असहमति हो सकती है।

  • See which students were more attentive in listening and responding in the class / यह देखना कि कौन से विद्यार्थी कक्षा में सुनने और उत्तर देने में अधिक सतर्क है।

  • Pass the remaining time of the lecture / व्याख्यान का शेष समय गुजारना / व्यतीत करना

Question 3:

Ikaya is an elementary school mathematics teacher. The achievement of girls in her mathematics class has been better than achievement of boys throughout the year. Ikaya should :

इकाया एक प्रारंभिक विद्यालय की गणित की अध्यापिका है। उसकी गणित की कक्षा में वर्षभर लड़कियों की उपलब्धियां लड़कों की उपलब्धियों से बेहतर रहीं। इकाया को :

  • be statisfied with the achievements of the two groups in her class. / अपनी कक्षा के दोनों समूहों की उपलब्धियों से संतुष्ट होना चाहिए

  • make the boys in her class practice more questions / अपनी कक्षा के लड़कों को अधिक प्रश्नों का अभ्यास करवाना चाहिए।

  • not bother as it is the natural talent of girls to be good at mathematics than boys./परवाह नहीं करनी चाहिए क्योंकि गणित में लड़कों से लड़कियों का बेहतर प्रदर्शन उनका प्राकृतिक / नैसर्गिक गुण है ।

  • reflect upon her classroom practices and the participation of students in her mathematics class./गणित की अपनी कक्षा में अपने अभ्यासों और विद्यार्थियों की भागीदारी पर चिंतन करना चाहिए ।

Question 4:

Which of the following devices can be made by students to learn the trigonometric ratios?

त्रिकोणमितीय अनुपातों को सीखने के लिए निम्नलिखित में से कौन से साधन विद्यार्थियों द्वारा निर्मित किए जा सकते हैं?

  • Vernier Callipers / वर्नियर कैलिपर्स

  • Clinometers / क्लाइनोमीटर (ढालमापी)

  • Manometer / दाबांतरमापी

  • Spherometer / गोलाईमापी

Question 5:

निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि । 
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश- 
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।

कस्मै समर्पयितुं परामर्शः दत्तः ? 

  • मन्त्रिणे 

  • विद्यालयस्य प्राचार्याय 

  • विष्णुशर्मणे 

  • गुरवे 

Question 6:

निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि । 
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश- 
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।

राजा स्वपुत्रान् किं शास्त्रं पाठयितुं प्रार्थयत् ?

  • अर्थशास्त्रम् 

  • आयुर्वेदशास्त्रम् 

  •  धनुर्वेदशास्त्रम् 

  • धर्मशास्त्रम् 

Question 7:

निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि । 
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश- 
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।

स्वपुत्रान् पाठयितुं राज्ञा विष्णुशर्मणे कः लोभः प्रदत्तः?

  • भूयो धनं दातुम् 

  • शासनशतं दातुम् 

  • मन्त्रिपदं दातुम् 

  • विद्वत्शिरोमणेः सम्मानं दातुम् 

Question 8:

निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि । 
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश- 
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।

परां निर्वृत्तिं कः प्राप्तवान् ? 

  • विष्णुशर्मा 

  • सचिव : 

  • राज्ञः पुत्राः 

  • राजा 

Question 9:

निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि । 
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश- 
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।

अर्थलिप्सुः कः न आसीत् ? 

  • विष्णुशर्मा 

  • राज्ञः सेवकः 

  •  राजा 

  • राज्ञः सचिवः 

Question 10:

निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि । 
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश- 
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।

'द्राक्' इत्यस्य शब्दस्य कोऽर्थः ? 

  • सर्वोपरि 

  • शीघ्रम्

  • बुद्धिमान् 

  • अत्यधिकम् 

Scroll to Top
Kaunse Jeev Jo Apne Ilake Ke Pahchan Apne Mal Mutra Se Karte Hai ? Jhooth bole kauwa kaate Ma’am Ne Kyu Bola Aisa ? T20 English Practice Set Starting From 7 may. Aaiye Milte h Hamare NDA-2 Lakshya Batch ki Team Se Saturday Aur Sunday Apke Liye Kya Hai Khas ?