Question 1:
A mathematics teacher asked students to take a definite shape and cut it into different parts to make different shapes with those parts. Such an exercise is:
एक गणित शिक्षिका विद्यार्थियों को एक निश्चित आकृति लेने के लिए तथा उसको विभिन्न भागों में काटकर उनसे भिन्न-भिन्न आकृतियाँ बनाने के लिए कहती है। यह प्रक्रियाः
Question 2:
A mathematics teacher gave a statement in her class that in a triangle, the square of hypotenuse is equal to the sum of the square of other two sides.
गणित की एक शिक्षिका ने अपनी कक्षा में यह कथन दिया कि एक त्रिभुज में, कर्ण का वर्ग उसकी अन्य दो भुजाओं के वर्ग के जोड़ के बराबर है। एक छात्र ने उस कथन से असहमति प्रकट की। तत्पश्चात् शिक्षिका ने कक्षा में चर्चा की शुरूआत की। उसका उद्देश्य है :
Question 3:
Ikaya is an elementary school mathematics teacher. The achievement of girls in her mathematics class has been better than achievement of boys throughout the year. Ikaya should :
इकाया एक प्रारंभिक विद्यालय की गणित की अध्यापिका है। उसकी गणित की कक्षा में वर्षभर लड़कियों की उपलब्धियां लड़कों की उपलब्धियों से बेहतर रहीं। इकाया को :
Question 4:
Which of the following devices can be made by students to learn the trigonometric ratios?
त्रिकोणमितीय अनुपातों को सीखने के लिए निम्नलिखित में से कौन से साधन विद्यार्थियों द्वारा निर्मित किए जा सकते हैं?
Question 5:
निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि ।
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश-
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।
कस्मै समर्पयितुं परामर्शः दत्तः ?
Question 6:
निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि ।
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश-
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।
राजा स्वपुत्रान् किं शास्त्रं पाठयितुं प्रार्थयत् ?
Question 7:
निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि ।
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश-
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।
स्वपुत्रान् पाठयितुं राज्ञा विष्णुशर्मणे कः लोभः प्रदत्तः?
Question 8:
निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि ।
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश-
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।
परां निर्वृत्तिं कः प्राप्तवान् ?
Question 9:
निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि ।
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश-
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।
अर्थलिप्सुः कः न आसीत् ?
Question 10:
निर्देश : निम्नलिखितं गद्यांश पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि ।
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदिलब्धकीर्तिः तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच - "भो भगवान्। मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि " । अथ विष्णुशर्मा तं राजानमूचे - "देव ! श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । किं बहुना, श्रूयतां ममैष सिंहनादः नाहमर्थनिप्सुर्ब्रवीमि । ममाशीतिवर्षस्य व्यावृत्तसवेंन्द्रियार्थस्य न किञ्चदर्थेन प्रयोजनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वतीविनोदं करिष्यामि । तल्लिख्यतामद्यतनो दिवसः यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम्" । अथासौ राजा तां ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद- मित्रप्राप्ति - काकोलुकीय - लब्धप्रणाश-
अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानि अधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृति एतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।
'द्राक्' इत्यस्य शब्दस्य कोऽर्थः ?