CTET Level -2 (09 June 2024)

Question 1:

भाषाविकासस्य सम्बन्धे किं कथनं निम्नलिखितेषु सत्यम् अस्ति ? 

  • भाषाशिक्षणं दूरदर्शनकार्यक्रमदर्शनेन, आकाशवाणी कार्यक्रमाणां श्रव्यलेखनश्रवणेन च भवति । 

  • भाषाशिक्षणं पर्यावरणे आश्रितम् अस्ति । 

  • भाषाविकासस्य सम्बन्धे किं कथनं निम्नलिखितेषु सत्यम् अस्ति ? 

  • अयं मातृपितृन् वरिष्ठान् च अनुकृत्य शिक्ष्यते ।

Question 2:

कश्चिद् अध्यापकः अष्टमीकक्षायाः छात्रान् नगरस्य, ग्रामस्य वा परितः गत्वा भवनानां महत्त्वपूर्ण-स्थानानां विषये वा सूचनां प्राप्तुं कथयति, यत् ग्रामस्य विषये विज्ञापनं प्रकाशयितुं प्रारूपं निर्मीयेत । अयं प्रयोगः किम् कथ्यते ? 

  • दत्तकार्यम् 

  • समूहकार्यम् 

  • समग्र परियोजना कार्यम् 

  • परियोजना (Project) कार्यम् 

Question 3:

अभिकथनम् (A) : 

यदा त्वम् अल्पवयः असि तदा अन्यभाषायाः शिक्षणं सरलतरम् । 

कारणम् (R) : शुद्धोच्चारणस्य विकासः अपेक्षाकृतः अनायासः भवति यदि अयं आधारभूते स्तरे शिक्षितः । अधस्तनेषूचितमुत्तरं चिनुत 

  •  (A) तथा (R) द्वे सत्ये स्तः, (R) च (A) इत्यस्य कथनस्य उचितव्याख्या अस्ति । 

  • (A) असत्यम् अस्ति, परन्तु (R) सत्यम् अस्ति । 

  • (A) सत्यम् अस्ति, परन्तु (R) असत्यम् अस्ति ।

  •  (A) तथा (R) द्वे सत्ये स्तः, परन्तु (R), (A) इत्यस्य कथनस्य उचितव्याख्या न अस्ति । 

Question 4:

काचित् मातामही गृहे बालकान् पुस्तकात् कथाः रुचिपूर्वकं श्रावयति । अनेन प्रकारेण सा तान् पुस्तकानि नवविचारान् च पठितुं प्रेरयति । अस्यां प्रक्रियायां बालकाः अपि सक्रियाः भवन्ति । एषा पद्धति कथ्यते- 

  • उच्चैः पठनम् (Aloud Reading) 

  • प्रतिमान- पठनम् (Model) 

  • वार्तालापीय पठनम् (Dialogic) 

  • सह - पठनम् ( Shared ) 

Question 5:

शिक्षणसम्बन्धितम् अन्तरं न्यूनीकर्तुं अध्यापिका उपचारात्मकम् अध्यापनं करोति । सा इमानिअन्तराणि केन प्रकारेण अवगच्छति? 

  • निदानात्मक परीक्षणेन 

  •  सूक्ष्म अध्यापनेन 

  • प्रतियोगी परीक्षणेन 

  • समग्रता आधारित परीक्षणेन

Question 6:

यदा कश्विद् वक्ता द्वयोः अनेकासु वा भाषासु विकल्पेन एकस्मिन्नेव वार्तालापे भाषते, एतत्कथ्यते 

  • कूटमिश्रणम्

  • कूटपरिवर्तनम् 

  •  बहुभाषीयता 

  • द्विभाषीयता 

Question 7:

निम्नलिखिताषु का पद्धतिः भवति यस्यां लक्ष्यभाषायाः क्रमिकव्याकरण-संरचनायाः प्रभावपूर्वकं सार्थकं च व्यवस्थितं प्रस्तुतीकरणं अभ्यासश्च क्रियेते ? 

  •  निर्माणात्मकपद्धतिः 

  • सम्प्रेषणात्मकपद्धतिः

  • संरचनात्मकपद्धतिः

  • समग्रभाषापद्धतिः 

Question 8:

कश्चिद् अध्यापकः 'नगरीकरणस्य कारणात् प्रदूषणम्" इत्यस्मिन् विषये विचारोत्तेजनं कर्तुं कथयति । अत्र विचारोत्तेजस्य कोऽर्थः । 

  • अनुच्छेदस्य समाप्तिः 

  • कालक्रमानुसारं विचाराणां क्रमबद्धता 

  • शीर्षवाक्यस्य लेखनम् 

  • तत्कालमेव केनापि विषयेन सम्बद्धानां विचाराणां लेखनम् 

Question 9:

भाषाशिक्षणे निदानात्मकपरीक्षायाः उद्देश्यम् अस्ति 

  • छात्रान् प्रतियोगिपरीक्षाभ्यः सञ्जीकरणम् ।

  • मातृपितृ अध्यापकमेलनेषु मातृपितृभ्यां प्रतिपुष्टः प्रदानम् ।

  • छात्राणां विवरणपत्रे लेखनम् । 

  • छात्रान् प्रतियोगिपरीक्षाभ्यः सञ्जीकरणम् ।

Question 10:

एका शिक्षिका स्वीकृतसहायकपुस्तकात् (Prescribed supplementary reader) एकां लघुकथां अथवा अन्यानि आख्यानानि पठितुं छात्रान् प्रेरयति । सहायकपुस्तकात् पठनाय छात्राणाम् उत्साहवर्धनस्य कः प्रमुखः उद्देश्यः अस्ति? 

  • सविस्तरपठनस्य विकासः 

  • गहनपठनस्य विकासः 

  • शैक्षणिककौशलस्य संवर्धनम् 

  • मौखिक अध्ययनकौशलस्य विकासः

Scroll to Top
Navy Special Fixed Preposition Ek Minute Mein With Wale Word Taiyar. Calculation Ki Ninja Technique. Class 9th Batch Kaise Purchase Karen ? Class 11th UP, MP & Rajasthan Board Course Kaise Purchase Karen ? Class 11th Bihar Board Course Kaise Purchase Karen ?