CTET Level -2 (09 June 2024)

Question 1:

सम्भाषणसमये उचितेन उच्चारणेन सह समुचितशब्दानां समुचितक्रमेण प्रयोग:

  • भाषाव्यापारः 

  • सङ्केतभाषा 

  • प्रयोगाधारित भाषा 

  • समभाषणप्रक्रिया

Question 2:

मातृभाषाधारित- बहुभाषावादः नाम किम् ? 

  • प्रथमं मातृभाषायाः अधिगमः तदनन्तरम् अधिकानां भाषाणां योगः 

  • मातृभाषामाध्यमेन अधिगमः 

  • केवलं मातृभाषायाः अधिगमः 

  • अनेकभाषाणां विदेशिभाषाणां च मातृभाषारूपेण अध्ययनम् । 

Question 3:

एकः बालकः स्वनिकटपरिवेशे आंग्लभाषां शृणोति । स प्रायः स्वप्रथमभाषायां अस्याः शब्दावलिं प्रयोजयति एतद् अस्ति 

  • कूटं सम्मिश्रणम् (Code mixing)

  • विभाषा ( Dialect) 

  • बहुभाषिकता (Multilingualism)

  • कूट परिवर्तनम् (Code switching)

Question 4:

निम्नलिखितेषु कः प्रयोगः तात्कालिकलेखकेभ्यः लेखनतत्परतया सम्बद्धः नास्ति ? 

  • कूर्दनम् 

  • बटनबन्धनम् 

  •  सूत्रबन्धनम् 

  • मृदा आकृतिनिर्माणम् 

Question 5:

भाषाविकासस्य सम्बन्धे किं कथनं निम्नलिखितेषु सत्यम् अस्ति ? 

  • भाषाशिक्षणं पर्यावरणे आश्रितम् अस्ति । 

  • भाषाविकासस्य सम्बन्धे किं कथनं निम्नलिखितेषु सत्यम् अस्ति ? 

  • भाषाशिक्षणं दूरदर्शनकार्यक्रमदर्शनेन, आकाशवाणी कार्यक्रमाणां श्रव्यलेखनश्रवणेन च भवति । 

  • अयं मातृपितृन् वरिष्ठान् च अनुकृत्य शिक्ष्यते ।

Question 6:

कश्चिद् अध्यापकः अष्टमीकक्षायाः छात्रान् नगरस्य, ग्रामस्य वा परितः गत्वा भवनानां महत्त्वपूर्ण-स्थानानां विषये वा सूचनां प्राप्तुं कथयति, यत् ग्रामस्य विषये विज्ञापनं प्रकाशयितुं प्रारूपं निर्मीयेत । अयं प्रयोगः किम् कथ्यते ? 

  • दत्तकार्यम् 

  • परियोजना (Project) कार्यम् 

  • समूहकार्यम् 

  • समग्र परियोजना कार्यम् 

Question 7:

अभिकथनम् (A) : 

यदा त्वम् अल्पवयः असि तदा अन्यभाषायाः शिक्षणं सरलतरम् । 

कारणम् (R) : शुद्धोच्चारणस्य विकासः अपेक्षाकृतः अनायासः भवति यदि अयं आधारभूते स्तरे शिक्षितः । अधस्तनेषूचितमुत्तरं चिनुत 

  • (A) सत्यम् अस्ति, परन्तु (R) असत्यम् अस्ति ।

  • (A) असत्यम् अस्ति, परन्तु (R) सत्यम् अस्ति । 

  •  (A) तथा (R) द्वे सत्ये स्तः, परन्तु (R), (A) इत्यस्य कथनस्य उचितव्याख्या न अस्ति । 

  •  (A) तथा (R) द्वे सत्ये स्तः, (R) च (A) इत्यस्य कथनस्य उचितव्याख्या अस्ति । 

Question 8:

काचित् मातामही गृहे बालकान् पुस्तकात् कथाः रुचिपूर्वकं श्रावयति । अनेन प्रकारेण सा तान् पुस्तकानि नवविचारान् च पठितुं प्रेरयति । अस्यां प्रक्रियायां बालकाः अपि सक्रियाः भवन्ति । एषा पद्धति कथ्यते- 

  • प्रतिमान- पठनम् (Model) 

  • सह - पठनम् ( Shared ) 

  • उच्चैः पठनम् (Aloud Reading) 

  • वार्तालापीय पठनम् (Dialogic) 

Question 9:

शिक्षणसम्बन्धितम् अन्तरं न्यूनीकर्तुं अध्यापिका उपचारात्मकम् अध्यापनं करोति । सा इमानिअन्तराणि केन प्रकारेण अवगच्छति? 

  • निदानात्मक परीक्षणेन 

  • समग्रता आधारित परीक्षणेन

  •  सूक्ष्म अध्यापनेन 

  • प्रतियोगी परीक्षणेन 

Question 10:

यदा कश्विद् वक्ता द्वयोः अनेकासु वा भाषासु विकल्पेन एकस्मिन्नेव वार्तालापे भाषते, एतत्कथ्यते 

  • कूटपरिवर्तनम् 

  • द्विभाषीयता 

  •  बहुभाषीयता 

  • कूटमिश्रणम्

Scroll to Top
Today’s History – History of 03 August IBPS Clerk Vacancies – Notification Out IBPS Clerk Mains 2025 Notification – New Exam Pattern UP BEO Vacancy SSB Free Boot Camp – Rojgar With Ankit