Question 1:
सम्भाषणसमये उचितेन उच्चारणेन सह समुचितशब्दानां समुचितक्रमेण प्रयोग:
Question 2:
मातृभाषाधारित- बहुभाषावादः नाम किम् ?
Question 3:
एकः बालकः स्वनिकटपरिवेशे आंग्लभाषां शृणोति । स प्रायः स्वप्रथमभाषायां अस्याः शब्दावलिं प्रयोजयति एतद् अस्ति
Question 4:
निम्नलिखितेषु कः प्रयोगः तात्कालिकलेखकेभ्यः लेखनतत्परतया सम्बद्धः नास्ति ?
Question 5:
भाषाविकासस्य सम्बन्धे किं कथनं निम्नलिखितेषु सत्यम् अस्ति ?
Question 6:
कश्चिद् अध्यापकः अष्टमीकक्षायाः छात्रान् नगरस्य, ग्रामस्य वा परितः गत्वा भवनानां महत्त्वपूर्ण-स्थानानां विषये वा सूचनां प्राप्तुं कथयति, यत् ग्रामस्य विषये विज्ञापनं प्रकाशयितुं प्रारूपं निर्मीयेत । अयं प्रयोगः किम् कथ्यते ?
Question 7:
अभिकथनम् (A) :
यदा त्वम् अल्पवयः असि तदा अन्यभाषायाः शिक्षणं सरलतरम् ।
कारणम् (R) : शुद्धोच्चारणस्य विकासः अपेक्षाकृतः अनायासः भवति यदि अयं आधारभूते स्तरे शिक्षितः । अधस्तनेषूचितमुत्तरं चिनुत
Question 8:
काचित् मातामही गृहे बालकान् पुस्तकात् कथाः रुचिपूर्वकं श्रावयति । अनेन प्रकारेण सा तान् पुस्तकानि नवविचारान् च पठितुं प्रेरयति । अस्यां प्रक्रियायां बालकाः अपि सक्रियाः भवन्ति । एषा पद्धति कथ्यते-
Question 9:
शिक्षणसम्बन्धितम् अन्तरं न्यूनीकर्तुं अध्यापिका उपचारात्मकम् अध्यापनं करोति । सा इमानिअन्तराणि केन प्रकारेण अवगच्छति?
Question 10:
यदा कश्विद् वक्ता द्वयोः अनेकासु वा भाषासु विकल्पेन एकस्मिन्नेव वार्तालापे भाषते, एतत्कथ्यते