CTET Level -1 (09 June 2024)

Question 1:

दृश्यमानशब्दाः प्राथमिककक्षायां भाषाशिक्षणे सहयोगं कुर्वन्ति ?

ते छात्रान् एवं प्रकारेण सहयोगं कुर्वन्ति ।

  • अर्थ-निष्कर्षणम्

  • शुद्धवर्तनी

  • शब्दाभिज्ञानम्

  • शब्दानां कण्ठस्थीकरणम्

Question 2:

एकः अध्यापकः समाचारपत्रात् पत्रिकायाः वा एकं पाठं चेतुं इच्छति । एतत् चयनं तेन विषयवस्तूनि सञ्ज्ञानस्तरं च अधिकृत्य छात्राणां आयुः विचार्य कृतम् । पाठचयने काः मापदण्डाः निर्धारिताः ?

  • विषयवस्तु मनोवैज्ञानिक वैधता च

  • मनोवैज्ञानिक वैधता

  • सामाजिक - भाषिक वैधता

  • विषयवस्तुसम्बन्धि - वैधता

Question 3:

काव्य- शिक्षणक्रमें अधोलिखितेषु किं सत्यम् ?

  • काव्यं भाषा-अधिग्रहणार्थं भवति।

  • काव्यं रसास्वादनाय भवति ।

  • काव्यं व्याकरण-शिक्षणार्थं भवति ।

  • काव्यं ज्ञान - अधिग्रहणार्थं भवति ।

Question 4:

भाषायाः अध्यापिका पञ्चमकक्षायाः छात्रेभ्यः एकम् अनुच्छेदं लेखनाय यच्छति । यदा ते प्रथमप्रारूपं लिखन्ति तदा अध्यापिका आदिशति यत्ते परस्परं अन्योऽन्यस्य अनुच्छेदं पठन्तु तथा च प्रतिपुष्टिमपि ददतु। सह पाठिनाम् इयं प्रतिपुष्टिः

  • लेखनसम्बन्धिकार्येषु नियमितरूपेण ग्राह्या ।

  • तेषां प्रतिपुष्टिः नग्राह्या यतो हि अध्यापकानामुत्तरदायित्वमेतत् न तु सहपाठिनाम् ।

  • तेषां प्रतिपुष्टिः न ग्राह्या यतो हि सहपाठिनः अक्षमाः प्रतिपुष्टिलेखने

  • केवलं लेखनकौशलाय ग्राह्या न तु अन्येभ्यः त्रिकौशलेभ्यः ।

Question 5:

काव्य-अध्यापनस्य मुख्य उद्देश्यम् अस्ति

  • कवेश्चिन्तनस्य अवबोधः ।

  • साहित्यिक भाषायाः मूल्यांकनम् रसानुभूतिश्च ।

  • काव्ये प्रयुक्तानां व्याकरणपक्षाणाम् शिक्षणम् ।

  • भाषा शिक्षणम्, काव्य-भाषा शिक्षणम् च ।

Question 6:

शिक्षकेण प्रारम्भिकचरणे चित्रात्मकपुस्तकपठने ध्यानं दातव्यम् । यतो हि

  • शिक्षार्थिनः तादृशाणि चित्राणि चित्रयितुं प्रेरयति ।

  • चित्रदर्शनेन आनन्दः जायते ।

  • इदं शिक्षार्थिनः विभिन्नरङ्गानां ज्ञानं ददाति ।

  • इदं शिक्षार्थिनः चित्राणि अवबोद्धुम् विश्लेषयितुं च साहय्योभवति ।

Question 7:

भाषायाः विषये चिन्तनस्य वार्तालापस्य च योग्यता अस्ति -

  • वक्तुः सक्षमता

  • ध्वन्यात्मक अवबोधः

  • उद्भाविनी सक्षमता

  • इतरविषयी भाषावैज्ञानिक योग्यता

Question 8:

एकः शिशुः एकं पुस्तकं गृह्णाति । सः शीर्षं उपरिष्टात् कृत्वा सम्यग्रूपेण गृह्णाति, पृष्ठानि च परिवर्तते । एतत्समग्रतया सम्मिलितं करोति-

  • उद्भाविनं समाधानकौशलम्

  • उद्भाविनीम् गुणवत्ताम्

  • उद्भाविनं पाठ्यक्रमम्

  • उद्भावितानि साक्षरता कौशलानि (Emergent literacy skills)

Question 9:

पञ्चमीकक्षायां अध्यापकः स्वतंत्रलेखनकार्यं दातुं योजनां निर्माति । अध्यापकेन कस्मिन् विषये केन्द्रितेन भवितव्यम्?

  • विषयस्य प्रवाहे

  • छात्रस्य हस्तलेखने

  • पाठ्यविषस्य शुद्धतायाम्

  • प्रवाहे शुद्धतायाञ्च उभयोः

Question 10:

कथनम् (A) : छात्राः भाषाम् अधिगृह्णन्ति यतः ते जन्मतः एव भाषां गृहीतुं तत्पराः भवन्ति । परिवेषस्य अस्मिन् कार्ये किमपि योगदानं नास्ति ।

कारणम् (R) : छात्रकेंद्रितः कक्षा परिवेषः भाषा- अधिग्रहणे महत्वपूर्ण प्रभावं ददाति ।

निम्नलिखित संकेतेभ्यः शुद्धम् उत्तरं चिनुत ।

  • (A) असत्यम् अस्ति, परं (R) सत्यम् अस्ति ।

  • (A) सत्यम् अस्ति परं (R) असत्यम् अस्ति ।

  • (A) तथा (R) उभे सत्ये स्तः तथा च इत्यस्य समीचीनं व्याख्यानम् अस्ति।

  • (A) तथा (R) उभे सत्ये स्तः, परं इत्यस्य समीचीनं व्याख्यान नास्ति ।

Scroll to Top
Delhi Police Updated Vacancies CGL Maths Railway Exam Date 2025 Social Media For American Visa New Rule Delhi Police New Batch RWA