Question 1:
दृश्यमानशब्दाः प्राथमिककक्षायां भाषाशिक्षणे सहयोगं कुर्वन्ति ?
ते छात्रान् एवं प्रकारेण सहयोगं कुर्वन्ति ।
Question 2:
एकः अध्यापकः समाचारपत्रात् पत्रिकायाः वा एकं पाठं चेतुं इच्छति । एतत् चयनं तेन विषयवस्तूनि सञ्ज्ञानस्तरं च अधिकृत्य छात्राणां आयुः विचार्य कृतम् । पाठचयने काः मापदण्डाः निर्धारिताः ?
Question 3:
काव्य- शिक्षणक्रमें अधोलिखितेषु किं सत्यम् ?
Question 4:
भाषायाः अध्यापिका पञ्चमकक्षायाः छात्रेभ्यः एकम् अनुच्छेदं लेखनाय यच्छति । यदा ते प्रथमप्रारूपं लिखन्ति तदा अध्यापिका आदिशति यत्ते परस्परं अन्योऽन्यस्य अनुच्छेदं पठन्तु तथा च प्रतिपुष्टिमपि ददतु। सह पाठिनाम् इयं प्रतिपुष्टिः
Question 5:
काव्य-अध्यापनस्य मुख्य उद्देश्यम् अस्ति
Question 6:
शिक्षकेण प्रारम्भिकचरणे चित्रात्मकपुस्तकपठने ध्यानं दातव्यम् । यतो हि
Question 7:
भाषायाः विषये चिन्तनस्य वार्तालापस्य च योग्यता अस्ति -
Question 8:
एकः शिशुः एकं पुस्तकं गृह्णाति । सः शीर्षं उपरिष्टात् कृत्वा सम्यग्रूपेण गृह्णाति, पृष्ठानि च परिवर्तते । एतत्समग्रतया सम्मिलितं करोति-
Question 9:
पञ्चमीकक्षायां अध्यापकः स्वतंत्रलेखनकार्यं दातुं योजनां निर्माति । अध्यापकेन कस्मिन् विषये केन्द्रितेन भवितव्यम्?
Question 10:
कथनम् (A) : छात्राः भाषाम् अधिगृह्णन्ति यतः ते जन्मतः एव भाषां गृहीतुं तत्पराः भवन्ति । परिवेषस्य अस्मिन् कार्ये किमपि योगदानं नास्ति ।
कारणम् (R) : छात्रकेंद्रितः कक्षा परिवेषः भाषा- अधिग्रहणे महत्वपूर्ण प्रभावं ददाति ।
निम्नलिखित संकेतेभ्यः शुद्धम् उत्तरं चिनुत ।