Question 1:
निर्देश :- निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि समुचितं विकल्पं चित्वा दत्त।
इत्येवं सम्प्रधार्थ मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभी सञ्जीवकनन्दकनामानौ गृहोत्पन्नी धूर्वोबारी स्थिती। तयोरेकः सञ्जीवकाभिधानो यमुनाकच्छमवतीर्णः सन् पक्ङपूरमासाद्य कलितचरणो युगभंगं विधाय निषसाद। अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत्। तदर्थं च स्त्रेहार्द्रहृदयः त्रिरात्रं प्रयाणभंगमकरोत्। अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् "भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्नसमाकुले बह्नपायेऽस्मिन् वने समस्तसार्थः त्वया सन्देहे नियोजितः। अथासौ तदवधार्थ्य सञ्जीवकस्य रक्षापुरुषान् निरूप्य अशेषसार्थ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाहं मिथ्याहुः "स्वामिन्। मृतोऽसौ सञ्जीवकोऽस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छुत्वा सार्थवाहः कृतज्ञतया स्त्रेहार्द्रहृदयस्तस्य और्ध्वदेहिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुः शेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे ॥ तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्यान् बलवाश्च संवृत्तः प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते। साधु चेदमुच्यते -
'प्रयाण' शब्दस्य कोऽर्थः?
Question 2:
निर्देश :- निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि समुचितं विकल्पं चित्वा दत्त।
इत्येवं सम्प्रधार्थ मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभी सञ्जीवकनन्दकनामानौ गृहोत्पन्नी धूर्वोबारी स्थिती। तयोरेकः सञ्जीवकाभिधानो यमुनाकच्छमवतीर्णः सन् पक्ङपूरमासाद्य कलितचरणो युगभंगं विधाय निषसाद। अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत्। तदर्थं च स्त्रेहार्द्रहृदयः त्रिरात्रं प्रयाणभंगमकरोत्। अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् "भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्नसमाकुले बह्नपायेऽस्मिन् वने समस्तसार्थः त्वया सन्देहे नियोजितः। अथासौ तदवधार्थ्य सञ्जीवकस्य रक्षापुरुषान् निरूप्य अशेषसार्थ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाहं मिथ्याहुः "स्वामिन्। मृतोऽसौ सञ्जीवकोऽस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छुत्वा सार्थवाहः कृतज्ञतया स्त्रेहार्द्रहृदयस्तस्य और्ध्वदेहिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुः शेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे ॥ तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्यान् बलवाश्च संवृत्तः प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते। साधु चेदमुच्यते -
'प्रस्थितः' शब्दस्य निम्नलिखितेषु कः समानार्थी?
Question 3:
निर्देश :- निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि समुचितं विकल्पं चित्वा दत्त।
इत्येवं सम्प्रधार्थ मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभी सञ्जीवकनन्दकनामानौ गृहोत्पन्नी धूर्वोबारी स्थिती। तयोरेकः सञ्जीवकाभिधानो यमुनाकच्छमवतीर्णः सन् पक्ङपूरमासाद्य कलितचरणो युगभंगं विधाय निषसाद। अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत्। तदर्थं च स्त्रेहार्द्रहृदयः त्रिरात्रं प्रयाणभंगमकरोत्। अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् "भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्नसमाकुले बह्नपायेऽस्मिन् वने समस्तसार्थः त्वया सन्देहे नियोजितः। अथासौ तदवधार्थ्य सञ्जीवकस्य रक्षापुरुषान् निरूप्य अशेषसार्थ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाहं मिथ्याहुः "स्वामिन्। मृतोऽसौ सञ्जीवकोऽस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छुत्वा सार्थवाहः कृतज्ञतया स्त्रेहार्द्रहृदयस्तस्य और्ध्वदेहिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुः शेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे ॥ तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्यान् बलवाश्च संवृत्तः प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते। साधु चेदमुच्यते -
'अकरोत्' रूपमिदं कस्य लकारस्य?
Question 4:
निर्देश :- निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि समुचितं विकल्पं चित्वा दत्त।
इत्येवं सम्प्रधार्थ मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभी सञ्जीवकनन्दकनामानौ गृहोत्पन्नी धूर्वोबारी स्थिती। तयोरेकः सञ्जीवकाभिधानो यमुनाकच्छमवतीर्णः सन् पक्ङपूरमासाद्य कलितचरणो युगभंगं विधाय निषसाद। अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत्। तदर्थं च स्त्रेहार्द्रहृदयः त्रिरात्रं प्रयाणभंगमकरोत्। अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् "भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्नसमाकुले बह्नपायेऽस्मिन् वने समस्तसार्थः त्वया सन्देहे नियोजितः। अथासौ तदवधार्थ्य सञ्जीवकस्य रक्षापुरुषान् निरूप्य अशेषसार्थ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाहं मिथ्याहुः "स्वामिन्। मृतोऽसौ सञ्जीवकोऽस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छुत्वा सार्थवाहः कृतज्ञतया स्त्रेहार्द्रहृदयस्तस्य और्ध्वदेहिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुः शेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे ॥ तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्यान् बलवाश्च संवृत्तः प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते। साधु चेदमुच्यते -
'बह्वपाये' हत्यत्र सन्धिविच्छेदः क्रियताम्
Question 5:
निम्नलिखितेषु किं प्रभावशालिशिक्षणे आधारितम् अस्ति?
Question 6:
यदि छात्राः व्याकरणस्य नियमानां बोधवन्तः भवेयुः त्रुटिपरिष्कारं च कुर्वन्तु, तदा शिक्षकः- व्याकरणं शिक्षते
Question 7:
प्रकार्यात्मकव्याकरणेन कः आशयः ?
Question 8:
कौशलयुक्तपाठकः भवितुं एतद् आवश्यकं अस्ति यत् - स दैनिकजीवनात् अध्ययनस्य अनुशासितक्षेत्रेभ्यश्च ज्ञानं प्रयोज्य लिखितसामग्रीविषये तर्कपूर्ण विवेचनार्थं शिक्षणं गृह्णीयात् । अतः एतत् कथयितुं शक्यते यत् कौशलयुक्तपठनं स्यात् ____________
Question 9:
विद्यार्थिभ्यः एकस्याः भाषायाः परिचयार्थं कतमः मार्गः न समुचितः?
Question 10:
अधस्तनेषु अभिजातभाषायाः (Classical languages)किं निकषं नास्ति?