CTET Level -2 (23 June 2024)

Question 1:

आकलने प्रतिपुष्टिः (feedbacks) किमर्थ भवति ?

  • एतत् ज्ञातुं यत् किं न शिक्षितम् ।

  • शिक्षिकानां सूचनार्थं यत् छात्राः किं किं न जनान्ति तथा च लेषाम् आकलनार्थम्

  • एतत् तन्त्रेण पाठ्यक्रमस्य पाठ्यपुस्तकानां च पुनरीक्षणार्थम् अस्ति ।

  • छात्रान् तेषां योग्यताविषये सूचनार्थं तथा च एतदर्थं यत् कस्मिन् विषयेषु तैः ध्यानं दातव्यम् ।

Question 2:

लेखनस्य प्रक्रिया उपागमे (Process approach) केषां समावेशः भवति ?

  • रूपरेखा-लेखनम्, प्रारूप-लेखनम्, समीक्षणम् अन्तिमप्रारूपणं च, पुनर्विशदीकरणं, संशोधनं सम्पादनं च।

  • रूपरेखा-लेखनम्, सम्पादनम्, पुनर्लेखनम् ।

  • विचारचिन्तनं, सम्पादनं, पुनर्लेखनं, अन्तिमप्रारूपणम्।

  • विचारमन्थनं, रूपरेखणं, प्रारूप-लेखनम्, पुनरावृत्तिकरणं समीक्षणं च, सम्पादनम् अन्तिमप्रारूपलेखनं च।

Question 3:

भाषा-अधिगमस्य केन्द्रिकतया कः आशयः?

  • विषयवस्तु-अधिगमः (Content-learning) भाषोपति अवधानं न दद्यात्।

  • सर्व-विषयवस्तु-अधिगमः मूलतः भाषा-अधिगमः अस्ति।

  •  भाषा-शिक्षणस्य प्रधानलक्ष्यः केवलं विषय-वस्तुनि अवधानं भवेत्।

  • भाषा-अधिगमः मूलतः विषयवस्तु-अधिगमः अस्ति।

Question 4:

एकः बालकः भाषाकक्षायाः अनुभवान् स्वमात्रैः सह संवदति। स कथयति यत् यदा-कदा वयं स्य चश्रृंषि निमीलयामः। अध्यापकः तदा अध्यापकः स्यूते (Bag) रक्षितं एकं पदार्थ ग्रहितुं कथयति। तदा वयं तस्य विवरणं दातुं प्रयतामहे। वस्तुतः शिक्षणस्य अयं उपायः सुष्ठ वर्तते।

तस्य टिप्पणी शिक्षणस्य तस्य वरीयतां प्रदर्शयति। तस्य वरीयता कास्ति ?

  • यदा, अहं भाषां अनुवदामि तदा अहं भाषां सम्यक् स्मरामि।

  • यदा अहं गतिं करोमि, तदा अहं भाषां सम्यक् स्मरामि।

  • यदा अहं भाषां पश्यामि तदा भाषां सम्यक् स्मरामि।

  • यदा अहं भाषां सम्यक् शृणोमि, तदा भाषां सम्यक् स्मरामि।

Question 5:

सक्षमतापरीक्षा निम्नलिखितं मूल्याङ्कितं करोति-

  • छात्रान् अध्यापितां भाषाम्

  • बहुसंवेदनात्मकान् (multisensory) शिक्षण-अनुभवान्

  • छात्रैः प्राप्तं भाषास्तरम्

  • दैनिकवार्तालापस्य भाषाम्

Question 6:

प्राचार्यः भाषा-अध्यापकं नवीनसत्रार्थ पाठ्यपुस्तकानि अन्यानि च साधनानि चेतुं कथयति। तेषां चयने किं सम्बद्धं नास्ति?

  • शिक्षण-आवश्यकता तथा छात्रैः ज्ञाता भाषाः

  • विचारात्मक जटिलता, सामग्री-गहनता च

  • छात्राणां स्तरः

  • पाठ्यपुस्तकानां साधनानाम् च ग्राह्यता

Question 7:

भाषा-कक्षायाम् कश्चित् छात्रः कक्षायां व्यवधानं करोति। अध्यापकेन स्व दायित्वं निर्वेदुं व्यवधानकारिणं छात्रं वारयितुं एतत्कर्त्तव्यम्-

  • छात्रस्य व्यवहारं विद्यालय-अधिकरिणे प्रतिवेदयेत्

  • उपायं कर्तुं पितरौ अवलम्बयेत्

  • प्रथमं उपायार्थ छात्रैः सह संवदेत्

  • परिश्रमि-छात्रान् संबोधयेत्

Question 8:

एका शिक्षिका मन्यते यत् मानवाः जन्यतः एकभाषार्जनस्य योग्यतां । तस्याः विचारः केन सह सङ्गतः अस्ति-

  • अवलोकनपरकशिक्षणेन

  • संक्रियावादी अनुकूलनेन

  • सहजज्ञानवादेन

  • पुनर्बलनेन

Question 9:

आकलने प्रतिपुष्टिः किमर्थं भवति ?

  • पाठ्यचर्याः पाठ्यपुस्तकान् संशोधयितुं व्यवस्थाकरणाय।

  • छात्राः किं न जानन्ति इति शिक्षकान् ज्ञापनाय।

  • छात्रान् स्वसबलताः एवं स्थलागि-यत्र अवधानम् अपेक्षते- इत्यस्य विषये ज्ञापनाय।

  • किं न अधिगतम् इति अन्वेष्टुम्

Question 10:

बालाः / मानवाः शिक्षन्ते -

 

  • सरलतया वैदेशिकभाषाम्

  • सर्वे बालाः एकसमानरीत्या भाषाः शिक्षन्ते

  • सरलतया मातृभाषाम्

  • दैनन्दिनप्रयोजनाय मातृभाषाधिगमः बहुश्रमः अपेक्षते

Scroll to Top
BTSC JE : Form Update Why Do Failure Happens ? Common Cause Explained 15 October 2025: World Students Day BNS 38 : New Indian Law You Should Know Maharana Pratap : The Story of Bravery