Question 1:
आकलने प्रतिपुष्टिः (feedbacks) किमर्थ भवति ?
Question 2:
लेखनस्य प्रक्रिया उपागमे (Process approach) केषां समावेशः भवति ?
Question 3:
भाषा-अधिगमस्य केन्द्रिकतया कः आशयः?
Question 4:
एकः बालकः भाषाकक्षायाः अनुभवान् स्वमात्रैः सह संवदति। स कथयति यत् यदा-कदा वयं स्य चश्रृंषि निमीलयामः। अध्यापकः तदा अध्यापकः स्यूते (Bag) रक्षितं एकं पदार्थ ग्रहितुं कथयति। तदा वयं तस्य विवरणं दातुं प्रयतामहे। वस्तुतः शिक्षणस्य अयं उपायः सुष्ठ वर्तते।
तस्य टिप्पणी शिक्षणस्य तस्य वरीयतां प्रदर्शयति। तस्य वरीयता कास्ति ?
Question 5:
सक्षमतापरीक्षा निम्नलिखितं मूल्याङ्कितं करोति-
Question 6:
प्राचार्यः भाषा-अध्यापकं नवीनसत्रार्थ पाठ्यपुस्तकानि अन्यानि च साधनानि चेतुं कथयति। तेषां चयने किं सम्बद्धं नास्ति?
Question 7:
भाषा-कक्षायाम् कश्चित् छात्रः कक्षायां व्यवधानं करोति। अध्यापकेन स्व दायित्वं निर्वेदुं व्यवधानकारिणं छात्रं वारयितुं एतत्कर्त्तव्यम्-
Question 8:
एका शिक्षिका मन्यते यत् मानवाः जन्यतः एकभाषार्जनस्य योग्यतां । तस्याः विचारः केन सह सङ्गतः अस्ति-
Question 9:
आकलने प्रतिपुष्टिः किमर्थं भवति ?
Question 10:
बालाः / मानवाः शिक्षन्ते -