CTET Level -2 (23 June 2024)

Question 1:

निर्देशः - अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नस‌ङ्ख्या विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत।

पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा 'भद्रे, किमर्थ काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् विलपसि ?' इति ।

चटकावदत् 'दुष्टनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां बीणारवा- नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत् 'ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचितं करिष्यामः'। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।

मेघनादः अवदत् - 'यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य नयने स्फोटयिष्यति। एवं सः स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्ततः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गतं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।'

अथ तथाकृते सः गज मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-

'बहूनामप्यसाराणां समवायो हि दुर्जयः।'

प्रमत्त: गज: किम् अकुर्वत् 

  • वृक्षं अत्रोटयत्

  • काष्ठकूटं खगम् अमारयत्

  • चटकायाः अण्डानि अभञ्जयत्

  • शाखां शुण्डेन अत्रोटयत्

Question 2:

निर्देशः - अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नस‌ङ्ख्या विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत।
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा 'भद्रे, किमर्थ काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् विलपसि ?' इति ।
चटकावदत् 'दुष्टनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां बीणारवा- नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत् 'ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचितं करिष्यामः'। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत् - 'यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य नयने स्फोटयिष्यति। एवं सः स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्ततः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गतं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।'
अथ तथाकृते सः गज मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-

मेघनादः कस्य नाम आसीत् ?

  • गजस्य

  • खगस्य

  • मण्डूकस्य

  • चटकस्य

Question 3:

निर्देशः - अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नस‌ङ्ख्या विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत।
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा 'भद्रे, किमर्थ काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् विलपसि ?' इति ।
चटकावदत् 'दुष्टनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां बीणारवा- नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत् 'ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचितं करिष्यामः'। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत् - 'यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य नयने स्फोटयिष्यति। एवं सः स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्ततः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गतं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।'
अथ तथाकृते सः गज मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-

काष्ठकूटः चटकां कस्य समीपम् अनयत्।

  • गजस्य समीपम्

  • जलाशयस्य समीपम्

  • मक्षिकायाः समीपम्

  • मण्डूकस्य समीपम्

Question 4:

निर्देशः - अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नस‌ङ्ख्या विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत।
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा 'भद्रे, किमर्थ काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् विलपसि ?' इति ।
चटकावदत् 'दुष्टनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां बीणारवा- नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत् 'ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचितं करिष्यामः'। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत् - 'यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य नयने स्फोटयिष्यति। एवं सः स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्ततः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गतं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।'
अथ तथाकृते सः गज मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-

अन्तिके' इत्यस्य शब्दस्य निम्नलिखितेषु कोऽर्थः?

  •  मागे

  • वृत्तान्तः

  • सायंकाने

  • समीपम्

Question 5:

निर्देशः - अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नस‌ङ्ख्या विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत।
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा 'भद्रे, किमर्थ काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् विलपसि ?' इति ।
चटकावदत् 'दुष्टनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां बीणारवा- नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत् 'ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचितं करिष्यामः'। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत् - 'यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य नयने स्फोटयिष्यति। एवं सः स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्ततः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गतं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।'
अथ तथाकृते सः गज मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-

'मत्वा' शब्दस्य निर्वचनम् निम्नलिखितेषु किम अस्ति?

  • मा + त्वा

  • मन् + क्त्वा

  • मत् + ना

  • म + क्तवा

Question 6:

निर्देशः - अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नस‌ङ्ख्या विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत।
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा 'भद्रे, किमर्थ काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् विलपसि ?' इति ।
चटकावदत् 'दुष्टनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां बीणारवा- नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत् 'ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचितं करिष्यामः'। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत् - 'यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य नयने स्फोटयिष्यति। एवं सः स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्ततः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गतं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।'
अथ तथाकृते सः गज मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-

 

Ctet Level -2 (23 June 2024) 1

  • c

  • b

  • d

  • a

Question 7:

निर्देशः - अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नस‌ङ्ख्या विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत।
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा 'भद्रे, किमर्थ काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् विलपसि ?' इति ।
चटकावदत् 'दुष्टनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां बीणारवा- नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत् 'ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचितं करिष्यामः'। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत् - 'यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य नयने स्फोटयिष्यति। एवं सः स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्ततः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गतं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।'
अथ तथाकृते सः गज मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-

Ctet Level -2 (23 June 2024) 2

  • c

  • d

  • b

  • a

Question 8:

निर्देश :- निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि समुचितं विकल्पं चित्वा दत्त।

इत्येवं सम्प्रधार्थ मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभी सञ्जीवकनन्दकनामानौ गृहोत्पन्नी धूर्वोबारी स्थिती। तयोरेकः सञ्जीवकाभिधानो यमुनाकच्छमवतीर्णः सन् पक्ङपूरमासाद्य कलितचरणो युगभंगं विधाय निषसाद। अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत्। तदर्थं च स्त्रेहार्द्रहृदयः त्रिरात्रं प्रयाणभंगमकरोत्। अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् "भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्नसमाकुले बह्नपायेऽस्मिन् वने समस्तसार्थः त्वया सन्देहे नियोजितः। अथासौ तदवधार्थ्य सञ्जीवकस्य रक्षापुरुषान् निरूप्य अशेषसार्थ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाहं मिथ्याहुः "स्वामिन्। मृतोऽसौ सञ्जीवकोऽस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छुत्वा सार्थवाहः कृतज्ञतया स्त्रेहार्द्रहृदयस्तस्य और्ध्वदेहिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुः शेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे ॥ तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्यान् बलवाश्च संवृत्तः प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते। साधु चेदमुच्यते -

सञ्जीवकः कः आसीत् ?

 

  • शृगालः

  • वृषभः

  • अश्वः

  • गजः

Question 9:

निर्देश :- निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि समुचितं विकल्पं चित्वा दत्त।
इत्येवं सम्प्रधार्थ मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभी सञ्जीवकनन्दकनामानौ गृहोत्पन्नी धूर्वोबारी स्थिती। तयोरेकः सञ्जीवकाभिधानो यमुनाकच्छमवतीर्णः सन् पक्ङपूरमासाद्य कलितचरणो युगभंगं विधाय निषसाद। अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत्। तदर्थं च स्त्रेहार्द्रहृदयः त्रिरात्रं प्रयाणभंगमकरोत्। अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् "भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्नसमाकुले बह्नपायेऽस्मिन् वने समस्तसार्थः त्वया सन्देहे नियोजितः। अथासौ तदवधार्थ्य सञ्जीवकस्य रक्षापुरुषान् निरूप्य अशेषसार्थ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाहं मिथ्याहुः "स्वामिन्। मृतोऽसौ सञ्जीवकोऽस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छुत्वा सार्थवाहः कृतज्ञतया स्त्रेहार्द्रहृदयस्तस्य और्ध्वदेहिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुः शेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे ॥ तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्यान् बलवाश्च संवृत्तः प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते। साधु चेदमुच्यते -

युगर्भङ्ग विधाय कः निषसाद?

 

  • सार्थिकः

  • नन्दकः

  • संजीवकः

  • वर्धमानः

Question 10:

निर्देश :- निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि समुचितं विकल्पं चित्वा दत्त।
इत्येवं सम्प्रधार्थ मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभी सञ्जीवकनन्दकनामानौ गृहोत्पन्नी धूर्वोबारी स्थिती। तयोरेकः सञ्जीवकाभिधानो यमुनाकच्छमवतीर्णः सन् पक्ङपूरमासाद्य कलितचरणो युगभंगं विधाय निषसाद। अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत्। तदर्थं च स्त्रेहार्द्रहृदयः त्रिरात्रं प्रयाणभंगमकरोत्। अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् "भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्नसमाकुले बह्नपायेऽस्मिन् वने समस्तसार्थः त्वया सन्देहे नियोजितः। अथासौ तदवधार्थ्य सञ्जीवकस्य रक्षापुरुषान् निरूप्य अशेषसार्थ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाहं मिथ्याहुः "स्वामिन्। मृतोऽसौ सञ्जीवकोऽस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छुत्वा सार्थवाहः कृतज्ञतया स्त्रेहार्द्रहृदयस्तस्य और्ध्वदेहिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुः शेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे ॥ तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्यान् बलवाश्च संवृत्तः प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते। साधु चेदमुच्यते -

सार्थवाहं सञ्जीवकस्य मृत्योर्विषये मिध्या समाचार के दत्तवन्तः?

  • राजपुरुषाः

  • रक्षापुरुषाः

  • वनवासिनः

  • सार्थिकाः

Scroll to Top
BTSC JE : Form Update Why Do Failure Happens ? Common Cause Explained 15 October 2025: World Students Day BNS 38 : New Indian Law You Should Know Maharana Pratap : The Story of Bravery