CTET Level -1 (23 June 2024)

Question 1:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 

जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 

'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 

इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 

मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 

प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 

को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 

पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते । 

माता पृथिव्या मूर्तिस्तु" इति कस्य कथनमस्ति ? 

  • रामस्य 

  • मनुस्मृतिर् इत्यस्य 

  • रामायणस्य 

  • अथर्ववेदस्य 

Question 2:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।

अधस्तनेषु केन मातृभूमेः स्वतन्त्रतायै आत्मनः बलिदानं कृतम् ? 

  • पं. जवाहरलालनेहरूणा

  • सरदारभगतसिंहेन

  • सरदारवल्लभभाईपटेलेन

  • मदनमोहनमालवीयेन

Question 3:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।

“लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः" इत्यत्र 'भगवतः ' अस्मिन्पदे का विभक्तिः ? 

  • प्रथमा 

  • पञ्चमी 

  • षष्ठी 

  •  द्वितीया 

Question 4:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।

अधस्तनेषु केन प्रथमस्वतन्त्रतासङ्ग्रामे आत्माहुति दत्ता? 

  • महर्षिदयानन्देन 

  • अशफाकउल्लाखाँ महोदयेन 

  • मङ्गलपाण्डेयेन 

  • लालालाजपतरायेण 

Question 5:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।

माता भूमिः पुत्रोऽहं पृथिव्याः" इति कस्य उद्धरणम् ?

  • अथर्ववेदस्य 

  •  रामायणस्य 

  •  गीतायाः 

  • रामचन्द्रस्य 

Question 6:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।

"वयं तुभ्यं बलिहताः स्याम" इत्यत्र 'वयम्' शब्दः कस्मात्प्रातिपदिकात् निष्पन्नः? 

  • युस्मद् 

  • किम् 

  • तद् 

  •  अस्मद्

Question 7:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।

उपर्युक्त गद्यांशानुसारेण "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी" इति कस्य कथनम्? 

  • महर्षिदयानन्दस्य 

  • रामचन्द्रस्य 

  • विभीषणस्य 

  • लक्ष्मणस्य 

Question 8:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते- 
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥' 
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता । 
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? 
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? 
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां 
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।

"मातृमान् पुरुषो वेद" इत्यत्र 'मातृमान्' अस्मिन् पदे कः प्रत्ययः ? 

  • कानच् 

  • शानच् 

  •  मतुप् 

  • मानच् 

Question 9:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत ।

व्याकरणसम्बन्धिदोषादिरहिता व्यवस्थित-क्रियाकारक- विभागसमन्विताया भाषा सा संस्कृतभाषेति कथ्यते । इयं हि भाषा सर्वदोषशून्या अस्ति, अतः देववाणी, गीर्वाण- भारती, अमरभाषा इत्यादिभिः शब्दैः व्यवह्रियते । भाषागतमुदारत्वं मार्दवं मनोज्ञत्वं चास्याः वैशिष्टयम् । सेयं संस्कृतभाषा जगतः सर्वासु भाषासु प्राचीनतमा, सर्वोत्कृष्ट - साहित्य- संयुक्ता च वर्तते । अनन्तानन्तवर्षेषु व्यपगतेष्वपि अस्या माधुर्यम्, उदारत्वं च नाद्यापि विकृतम् । पाश्चात्त्यदेशीया विचारशीलाः कीलहार्न मैक्समूलर- मैकडानाल्ड कीथादयः विद्वांसः संस्कृत भाषायाः प्रशंसामकुर्वन् । सर्वासामार्य-भाषाणामुत्पत्तिः अत एव बभूव । पुरा सर्वे जनाः संस्कृतभाषयैवाभाषन्त । अतः सर्वमपि प्राक्तनं साहित्यं संस्कृतभाषायामेव उपलभ्यते । सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृत भाषायामेव सन्ति । वेदेषु मानवकर्तव्याकर्तव्ययोः सम्यक् निर्धारणमस्ति । ततो वेदानां व्याख्यानभूता ब्राह्मणग्रन्थाः वर्तन्ते । तदनु अध्यात्मविषयप्रतिपादिका उपनिषदो विद्यन्ते, यासां गरिमा पाश्चात्त्यबहुज्ञैरपि गीयते । ततोऽस्माकं गौरवग्रन्थाः षड्दर्शनानि सन्ति। एषामद्यापि विश्वस्य साहित्ये महत्त्वं वर्तते । ततः श्रौतसूत्राणां गृह्यसूत्राणां वेदव्याख्यानभूतानां षडङ्गानां गणनास्ति । महर्षिवाल्मीकिरचितस्य रामायणस्य, महर्षि व्यासरचितस्य महाभारतस्य निर्माणमपूर्वघटनैव वर्तते विश्वसाहित्ये । तत्र दुर्लभस्य कवित्वस्य, नैसर्गिक- सौन्दर्यस्य, अध्यात्मज्ञानस्य नीतिशास्त्रस्य च दर्शनं जायते । ततो भासाश्वघोष - कालिदास - भवभूति - दण्डि - बाण- सुबन्धु-हर्षप्रभृतयो महाकाव्यो नाट्यकाराश्च समायान्ति, येषामुदयेन न केवलमार्यावर्तः, अपितु सकलमेतत् जगत् धन्यमात्मानं मन्यते । कवि वराणामेतेषां वर्णने विद्वांसोऽपि न क्षमाः श्रीमद् भगवतगीता, स्मृतिग्रन्थाः पुराणानि च संस्कृतसाहित्यस्य महात्म्यं प्रकटयन्ति । 

संस्कृतसाहित्यं भारतस्य गौरवमुद्धोषयति । समस्तं देशं च एकतासूत्रे बध्नाति तत् । अस्य साहित्यस्य प्रचारः प्रसारश्च नितान्तं लाभप्रदः । 

वेदानां व्याख्यानभूता ग्रन्थाः के सन्ति ? 

  • व्याकरणग्रन्थाः 

  • ब्राह्मणग्रन्थाः 

  • श्रौतसूत्राणि 

  • षड्दर्शनानि 

Question 10:

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत । 
व्याकरणसम्बन्धिदोषादिरहिता व्यवस्थित-क्रियाकारक- विभागसमन्विताया भाषा सा संस्कृतभाषेति कथ्यते । इयं हि भाषा सर्वदोषशून्या अस्ति, अतः देववाणी, गीर्वाण- भारती, अमरभाषा इत्यादिभिः शब्दैः व्यवह्रियते । भाषागतमुदारत्वं मार्दवं मनोज्ञत्वं चास्याः वैशिष्टयम् । सेयं संस्कृतभाषा जगतः सर्वासु भाषासु प्राचीनतमा, सर्वोत्कृष्ट - साहित्य- संयुक्ता च वर्तते । अनन्तानन्तवर्षेषु व्यपगतेष्वपि अस्या माधुर्यम्, उदारत्वं च नाद्यापि विकृतम् । पाश्चात्त्यदेशीया विचारशीलाः कीलहार्न मैक्समूलर- मैकडानाल्ड कीथादयः विद्वांसः संस्कृत भाषायाः प्रशंसामकुर्वन् । सर्वासामार्य-भाषाणामुत्पत्तिः अत एव बभूव । पुरा सर्वे जनाः संस्कृतभाषयैवाभाषन्त । अतः सर्वमपि प्राक्तनं साहित्यं संस्कृतभाषायामेव उपलभ्यते । सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृत भाषायामेव सन्ति । वेदेषु मानवकर्तव्याकर्तव्ययोः सम्यक् निर्धारणमस्ति । ततो वेदानां व्याख्यानभूता ब्राह्मणग्रन्थाः वर्तन्ते । तदनु अध्यात्मविषयप्रतिपादिका उपनिषदो विद्यन्ते, यासां गरिमा पाश्चात्त्यबहुज्ञैरपि गीयते । ततोऽस्माकं गौरवग्रन्थाः षड्दर्शनानि सन्ति। एषामद्यापि विश्वस्य साहित्ये महत्त्वं वर्तते । ततः श्रौतसूत्राणां गृह्यसूत्राणां वेदव्याख्यानभूतानां षडङ्गानां गणनास्ति । महर्षिवाल्मीकिरचितस्य रामायणस्य, महर्षि व्यासरचितस्य महाभारतस्य निर्माणमपूर्वघटनैव वर्तते विश्वसाहित्ये । तत्र दुर्लभस्य कवित्वस्य, नैसर्गिक- सौन्दर्यस्य, अध्यात्मज्ञानस्य नीतिशास्त्रस्य च दर्शनं जायते । ततो भासाश्वघोष - कालिदास - भवभूति - दण्डि - बाण- सुबन्धु-हर्षप्रभृतयो महाकाव्यो नाट्यकाराश्च समायान्ति, येषामुदयेन न केवलमार्यावर्तः, अपितु सकलमेतत् जगत् धन्यमात्मानं मन्यते । कवि वराणामेतेषां वर्णने विद्वांसोऽपि न क्षमाः श्रीमद् भगवतगीता, स्मृतिग्रन्थाः पुराणानि च संस्कृतसाहित्यस्य महात्म्यं प्रकटयन्ति । 
संस्कृतसाहित्यं भारतस्य गौरवमुद्धोषयति । समस्तं देशं च एकतासूत्रे बध्नाति तत् । अस्य साहित्यस्य प्रचारः प्रसारश्च नितान्तं लाभप्रदः ।

मानवकर्त्तव्याकर्तव्ययोर् निर्धारणं कुत्र वर्तते ? 

  • रामायणे 

  • गीतायाम् 

  • वेदेषु 

  • उपनिषत्सु 

Scroll to Top
Today’s History – History of 03 August IBPS Clerk Vacancies – Notification Out IBPS Clerk Mains 2025 Notification – New Exam Pattern UP BEO Vacancy SSB Free Boot Camp – Rojgar With Ankit