CTET Level -1 (23 June 2024)

Question 1:

नवीनां भाषां शिक्षन्तः छात्राः प्रायः तस्याः भाषायाः उच्चारणनियमानां कारणात् तां भाषां भाषितुं विश्वासस्य न्यूनताम् अनुभवन्ति । तां समस्यां निवारयितुं एकः मार्गः अयम् अस्ति- 

  •  छात्राः कक्षायां उच्चस्वरेण पठन्तु । 

  • यदा त्रुटयाः भवन्ति तासां तदैव संशोधनम् । 

  • तादृशानां क्रीडासदृशगतिविधीनां प्रयोगः । यस्मिन् कक्षायां मौखिक-अन्तःसम्पर्कः भवेत् । 

  • केनापि भाषाविशेषज्ञेन सह परामर्शं कृत्वा सततं अभ्यासः ।

Question 2:

भाषाशिक्षणे संरचनात्मकोपागमे (Construction approach) शिक्षकात् अपेक्ष्यते

  • छात्रेभ्यः पूर्वनिर्मितज्ञानदानम् । 

  • स्वज्ञानस्य माध्यमेन ज्ञाननिर्मातुं छात्राणां साहाय्याम् ।

  • स्वपाठ्यक्रमस्य स्वयमेव निर्माणम् । 

  • छात्राणाम् स्वपाठ्यपुस्तकं स्वयं रचितुं समर्थीकरणम् ।

Question 3:

भाषाशिक्षणस्य व्याकरणानुवादपद्धतिः बलाघाते केन्द्रीकरोति 

  • मुख्यकेन्द्रबिन्दुरूपेण भाषायाः प्रयोगः । 

  • रूपकेन्द्रितं शिक्षणम् । 

  • अर्थकेन्द्रितं शिक्षणम्। 

  • अधिगमकाले उच्चारणं सुदृढीकरणम् । 

Question 4:

कश्चिद् अध्यापकः 'नगरीकरणस्य कारणात् प्रदूषणम्" इत्यस्मिन् विषये विचारोत्तेजनं कर्तुं कथयति । अत्र विचारोत्तेजस्य कोऽर्थः । 

  • अनुच्छेदस्य समाप्तिः 

  • कालक्रमानुसारं विचाराणां क्रमबद्धता 

  • तत्कालमेव केनापि विषयेन सम्बद्धानां विचाराणां लेखनम् 

  • शीर्षवाक्यस्य लेखनम् 

Question 5:

भाषायाः सोऽवयवः यः शब्दानां शब्दसमूहानां वा अर्थज्ञानेन सम्बद्धोऽस्ति, कथ्यते 

  • व्यवहारवदः 

  • अर्थविज्ञानम्

  • व्याकरणम् 

  • ध्वनिविज्ञानम् 

Question 6:

भाषाविकासे, बालकैः ये शब्दाः, शब्दसमूहाः वा प्रयुज्यन्ते, तदस्ति 

  • ग्रहणम् ( Reception) 

  • अर्थावबोधः 

  • उत्पादनम् 

  • स्वनिम ( Phoneme) 

Question 7:

प्राथमिकस्तरे पठनकौशलमाकलनाय एकेन भाषाया अध्यापकेन प्रामुख्येन कुत्र ध्यानं केन्द्रितं करणीयम् ?

  • विरामादिचिह्नानां प्रयोगे 

  • अवबोधपूर्वकं पठने 

  • अक्षराणां तेषां ध्वनिभिः सह मेलने 

  • अव्याहतगतिना पठने 

Question 8:

प्राथमिकस्तरीय अध्यापकः कक्षायां मौनपठन - अपेक्षया उच्चैः स्वरेण पठने ध्यानं केन्द्रितं करोति । इदमस्ति 

  • शिक्षार्थिनः विरामादिचिह्नप्रयोगेण सह शुद्धोच्चारणे समर्थाः भवेयुः । 

  • शिक्षार्थिनः द्रुततया पठने समर्था भवेयुः ।

  • शिक्षार्थिनः पाठ्यपुस्तकं सहपठने समर्था भवेयुः ।

  • शिक्षार्थिनः सावधानाः तथा च स्व पर्य्यायप्रतीक्षायां समर्था भवेयुः । 

Question 9:

बालकाः भित्तिषु भूतले च किमपि अस्पष्टं (Scribble) लिखन्ति । एतत् तेषां कस्य भागः अस्ति ?

  • एषा पठनकालसाक्षरतागतिविधिः अस्ति (While reading literacy activity) 

  • उदीयमानासाक्षरतायाः (Emergent literacy) 

  • प्राकार्यात्मकसाक्षरतायाः (Functional literacy)

  • एषा पश्चपठनसाक्षरतागतिविधिः अस्ति (Post-reading literacy activity) 

Question 10:

चतुर्थकक्षायाः छात्राः स्वपितृभ्यां प्रपितृभ्यां च सह तेषां बाल्यकालविषये सामाजिक जीवनविषये च चर्चा कर्तुं निर्दिष्टाः । छात्रैः कक्षायां स्ववार्तालापं अधिकृत्य एका मौखिक प्रस्तुतिः कर्तव्या । अनन्तरं ते भित्तिषु स्थापयितुं चर्चाधारितं एकं भित्तिपत्रं (Poster) रचयन्ति । अयं गतिविधिः किं कथ्यते ? 

  •  लेखनगतिविधिः

  • परियोजनाकार्यम् 

  •  मौखिकविकासकार्याणि 

  •  सम्भाषणगतिविधिः

Scroll to Top
Madhav National Park – The 58th Tiger Reserve of India Jharkhand Police Vacancy PRATIBHA Setu – A Second Gateway for UPSC Aspirants Elon Musk New Political Party – America Party White Label ATM VS Brown Label ATM