Question 1:
नवीनां भाषां शिक्षन्तः छात्राः प्रायः तस्याः भाषायाः उच्चारणनियमानां कारणात् तां भाषां भाषितुं विश्वासस्य न्यूनताम् अनुभवन्ति । तां समस्यां निवारयितुं एकः मार्गः अयम् अस्ति-
Question 2:
भाषाशिक्षणे संरचनात्मकोपागमे (Construction approach) शिक्षकात् अपेक्ष्यते
Question 3:
भाषाशिक्षणस्य व्याकरणानुवादपद्धतिः बलाघाते केन्द्रीकरोति
Question 4:
कश्चिद् अध्यापकः 'नगरीकरणस्य कारणात् प्रदूषणम्" इत्यस्मिन् विषये विचारोत्तेजनं कर्तुं कथयति । अत्र विचारोत्तेजस्य कोऽर्थः ।
Question 5:
भाषायाः सोऽवयवः यः शब्दानां शब्दसमूहानां वा अर्थज्ञानेन सम्बद्धोऽस्ति, कथ्यते
Question 6:
भाषाविकासे, बालकैः ये शब्दाः, शब्दसमूहाः वा प्रयुज्यन्ते, तदस्ति
Question 7:
प्राथमिकस्तरे पठनकौशलमाकलनाय एकेन भाषाया अध्यापकेन प्रामुख्येन कुत्र ध्यानं केन्द्रितं करणीयम् ?
Question 8:
प्राथमिकस्तरीय अध्यापकः कक्षायां मौनपठन - अपेक्षया उच्चैः स्वरेण पठने ध्यानं केन्द्रितं करोति । इदमस्ति
Question 9:
बालकाः भित्तिषु भूतले च किमपि अस्पष्टं (Scribble) लिखन्ति । एतत् तेषां कस्य भागः अस्ति ?
Question 10:
चतुर्थकक्षायाः छात्राः स्वपितृभ्यां प्रपितृभ्यां च सह तेषां बाल्यकालविषये सामाजिक जीवनविषये च चर्चा कर्तुं निर्दिष्टाः । छात्रैः कक्षायां स्ववार्तालापं अधिकृत्य एका मौखिक प्रस्तुतिः कर्तव्या । अनन्तरं ते भित्तिषु स्थापयितुं चर्चाधारितं एकं भित्तिपत्रं (Poster) रचयन्ति । अयं गतिविधिः किं कथ्यते ?