Question 1:
एका शिक्षिका छात्रैः कृताः वर्तनीत्रुटीः व्याकरणात्मक त्रुटी: च एकत्रीकरोति। तदा सा प्रतिसप्ताहं छात्रैः सह परिचर्चां करोति किन्तु त्रुटिकर्तुः उल्लेखः न करोति । अयं ज्ञायते
Question 2:
पञ्चमकक्षायाः एका अध्यापिका स्वछात्रान् युग्मेषु जिह्वा व्यावर्तकानि
(Tongue twisters) पुनः पुनः वक्तुं निर्दिशति । सा स्वछात्रान् किं शिक्षितुम् प्रयतते ?
Question 3:
बालकाः भित्तिषु भूतले च किमपि अस्पष्टं (Scribble) लिखन्ति । एतत् तेषां कस्य भागः अस्ति?
Question 4:
अधोलिखितेषु कः छात्राणां मध्ये पठनविकासस्य एकः उद्देश्यः न अस्ति?
Question 5:
गौरवाय रस्किन बोंडस्य लघुकथाः रोचन्ते । यथावसरं स ताः पठति । ईदृशं पठनं किम् कथ्यते ?
Question 6:
“विद्यालयीयां शिक्षायां बहुभाषीयता एकं संसाधनम् अस्ति । अस्य कथनस्य कोऽर्थः?
Question 7:
शिक्षायां 'मातृभाषा-आधारिता बहुभाषीयता' इत्यस्य कोऽर्थः?
